A 160-10 Nirvāṇasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 160/10
Title: Nirvāṇasaṃhitā
Dimensions: 31.5 x 12.5 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4851
Remarks:
Reel No. A 160-10 Inventory No. 47859
Title Nirvāṇasaṃhitā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available fols. 1v–28v
Size 32.0 x 13.0 cm
Folios 28
Lines per Folio 9
Foliation figures on theverso, in the upper left-hand margin under the marginal title ni.saṃ and in the lower right-hand margin under the word rāma / śrīrāma
Place of Deposit NAK
Accession No. 5/4851
Manuscript Features
Excerpts
śrīgaṇeśāya namaḥ ||
oṃ namo guhyakālyai
śrīmahākāla uvāca
śṛṇu devi pravakṣāmi tattvanirvvāṇasaṃhitāṃ
aśāpitāś ca maṃtrā (!) (2) ye tathā kīlanavarjjitāḥ
amaṭhanyāsasahitāḥ nirvāṇena samanvitāḥ
uddīptamaṃtrā (!) ye āsan gopyāt (!) gopyatarāś ca ye
kādi(3)nāmasahastrāṇi tathā trailokyamohanaṃ
kavacaṃ jaganmaṃgalaṃ ca yogatatvaṃ paraṃ tathā (fol. 1v1–3)
End
kāṃcanasya ca rū(5)pyasya (!) tāmrasyāpy athavā yasaḥ
nālaṃ kuryyāt prayatnena phūtkā(6)rakaraṇocitaṃ
viṃśatyaṃguladīrghamānaruciraṃ tvādau svavṛttālpagaṃ
phūtkārocitakālarūpasadṛśaṃ nālaṃ haṭhābhyāsibhiḥ
proktaṃ tādṛśam eva liṃgavivare yatnena saṃsthāpayet
phūtkāraṃ tad anantaraṃ prakurutāṃ vāyur yathā- (fol. 28v4–6)
«Sub-colophon:»
iti nirvvāṇasaṃ(5)hitāyāṃ yogopadeśas tṛtīyaḥ paṭalaḥ (fol. 25r4–5)
Microfilm Details
Reel No. A 160/10
Date of Filming 14-10-1971
Exposures 31
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 10-04-2007
Bibliography