A 160-10 Nirvāṇasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 160/10
Title: Nirvāṇasaṃhitā
Dimensions: 31.5 x 12.5 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4851
Remarks:


Reel No. A 160-10 Inventory No. 47859

Title Nirvāṇasaṃhitā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols. 1v–28v

Size 32.0 x 13.0 cm

Folios 28

Lines per Folio 9

Foliation figures on theverso, in the upper left-hand margin under the marginal title ni.saṃ and in the lower right-hand margin under the word rāma / śrīrāma

Place of Deposit NAK

Accession No. 5/4851

Manuscript Features

Excerpts

śrīgaṇeśāya namaḥ || 

oṃ namo guhyakālyai

śrīmahākāla uvāca

śṛṇu devi pravakṣāmi tattvanirvvāṇasaṃhitāṃ

aśāpitāś ca maṃtrā (!) (2) ye tathā kīlanavarjjitāḥ

amaṭhanyāsasahitāḥ nirvāṇena samanvitāḥ

uddīptamaṃtrā (!) ye āsan gopyāt (!) gopyatarāś ca ye

kādi(3)nāmasahastrāṇi tathā trailokyamohanaṃ

kavacaṃ jaganmaṃgalaṃ ca yogatatvaṃ paraṃ tathā (fol. 1v1–3)

End

kāṃcanasya ca rū(5)pyasya (!) tāmrasyāpy athavā yasaḥ

nālaṃ kuryyāt prayatnena phūtkā(6)rakaraṇocitaṃ

viṃśatyaṃguladīrghamānaruciraṃ tvādau svavṛttālpagaṃ

phūtkārocitakālarūpasadṛśaṃ nālaṃ haṭhābhyāsibhiḥ

proktaṃ tādṛśam eva liṃgavivare yatnena saṃsthāpayet

phūtkāraṃ tad anantaraṃ prakurutāṃ vāyur yathā- (fol. 28v4–6)

«Sub-colophon:»

iti nirvvāṇasaṃ(5)hitāyāṃ yogopadeśas tṛtīyaḥ paṭalaḥ (fol. 25r4–5)

Microfilm Details

Reel No. A 160/10

Date of Filming 14-10-1971

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-04-2007

Bibliography